Declension table of ?rambhitavat

Deva

MasculineSingularDualPlural
Nominativerambhitavān rambhitavantau rambhitavantaḥ
Vocativerambhitavan rambhitavantau rambhitavantaḥ
Accusativerambhitavantam rambhitavantau rambhitavataḥ
Instrumentalrambhitavatā rambhitavadbhyām rambhitavadbhiḥ
Dativerambhitavate rambhitavadbhyām rambhitavadbhyaḥ
Ablativerambhitavataḥ rambhitavadbhyām rambhitavadbhyaḥ
Genitiverambhitavataḥ rambhitavatoḥ rambhitavatām
Locativerambhitavati rambhitavatoḥ rambhitavatsu

Compound rambhitavat -

Adverb -rambhitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria