Declension table of ?rambhitā

Deva

FeminineSingularDualPlural
Nominativerambhitā rambhite rambhitāḥ
Vocativerambhite rambhite rambhitāḥ
Accusativerambhitām rambhite rambhitāḥ
Instrumentalrambhitayā rambhitābhyām rambhitābhiḥ
Dativerambhitāyai rambhitābhyām rambhitābhyaḥ
Ablativerambhitāyāḥ rambhitābhyām rambhitābhyaḥ
Genitiverambhitāyāḥ rambhitayoḥ rambhitānām
Locativerambhitāyām rambhitayoḥ rambhitāsu

Adverb -rambhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria