Declension table of ?rambhita

Deva

MasculineSingularDualPlural
Nominativerambhitaḥ rambhitau rambhitāḥ
Vocativerambhita rambhitau rambhitāḥ
Accusativerambhitam rambhitau rambhitān
Instrumentalrambhitena rambhitābhyām rambhitaiḥ rambhitebhiḥ
Dativerambhitāya rambhitābhyām rambhitebhyaḥ
Ablativerambhitāt rambhitābhyām rambhitebhyaḥ
Genitiverambhitasya rambhitayoḥ rambhitānām
Locativerambhite rambhitayoḥ rambhiteṣu

Compound rambhita -

Adverb -rambhitam -rambhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria