Declension table of ?rambhiṣyat

Deva

MasculineSingularDualPlural
Nominativerambhiṣyan rambhiṣyantau rambhiṣyantaḥ
Vocativerambhiṣyan rambhiṣyantau rambhiṣyantaḥ
Accusativerambhiṣyantam rambhiṣyantau rambhiṣyataḥ
Instrumentalrambhiṣyatā rambhiṣyadbhyām rambhiṣyadbhiḥ
Dativerambhiṣyate rambhiṣyadbhyām rambhiṣyadbhyaḥ
Ablativerambhiṣyataḥ rambhiṣyadbhyām rambhiṣyadbhyaḥ
Genitiverambhiṣyataḥ rambhiṣyatoḥ rambhiṣyatām
Locativerambhiṣyati rambhiṣyatoḥ rambhiṣyatsu

Compound rambhiṣyat -

Adverb -rambhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria