Declension table of ?rambhiṣyantī

Deva

FeminineSingularDualPlural
Nominativerambhiṣyantī rambhiṣyantyau rambhiṣyantyaḥ
Vocativerambhiṣyanti rambhiṣyantyau rambhiṣyantyaḥ
Accusativerambhiṣyantīm rambhiṣyantyau rambhiṣyantīḥ
Instrumentalrambhiṣyantyā rambhiṣyantībhyām rambhiṣyantībhiḥ
Dativerambhiṣyantyai rambhiṣyantībhyām rambhiṣyantībhyaḥ
Ablativerambhiṣyantyāḥ rambhiṣyantībhyām rambhiṣyantībhyaḥ
Genitiverambhiṣyantyāḥ rambhiṣyantyoḥ rambhiṣyantīnām
Locativerambhiṣyantyām rambhiṣyantyoḥ rambhiṣyantīṣu

Compound rambhiṣyanti - rambhiṣyantī -

Adverb -rambhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria