Declension table of ?rambhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerambhiṣyamāṇā rambhiṣyamāṇe rambhiṣyamāṇāḥ
Vocativerambhiṣyamāṇe rambhiṣyamāṇe rambhiṣyamāṇāḥ
Accusativerambhiṣyamāṇām rambhiṣyamāṇe rambhiṣyamāṇāḥ
Instrumentalrambhiṣyamāṇayā rambhiṣyamāṇābhyām rambhiṣyamāṇābhiḥ
Dativerambhiṣyamāṇāyai rambhiṣyamāṇābhyām rambhiṣyamāṇābhyaḥ
Ablativerambhiṣyamāṇāyāḥ rambhiṣyamāṇābhyām rambhiṣyamāṇābhyaḥ
Genitiverambhiṣyamāṇāyāḥ rambhiṣyamāṇayoḥ rambhiṣyamāṇānām
Locativerambhiṣyamāṇāyām rambhiṣyamāṇayoḥ rambhiṣyamāṇāsu

Adverb -rambhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria