Declension table of ?rambhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerambhiṣyamāṇaḥ rambhiṣyamāṇau rambhiṣyamāṇāḥ
Vocativerambhiṣyamāṇa rambhiṣyamāṇau rambhiṣyamāṇāḥ
Accusativerambhiṣyamāṇam rambhiṣyamāṇau rambhiṣyamāṇān
Instrumentalrambhiṣyamāṇena rambhiṣyamāṇābhyām rambhiṣyamāṇaiḥ rambhiṣyamāṇebhiḥ
Dativerambhiṣyamāṇāya rambhiṣyamāṇābhyām rambhiṣyamāṇebhyaḥ
Ablativerambhiṣyamāṇāt rambhiṣyamāṇābhyām rambhiṣyamāṇebhyaḥ
Genitiverambhiṣyamāṇasya rambhiṣyamāṇayoḥ rambhiṣyamāṇānām
Locativerambhiṣyamāṇe rambhiṣyamāṇayoḥ rambhiṣyamāṇeṣu

Compound rambhiṣyamāṇa -

Adverb -rambhiṣyamāṇam -rambhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria