Declension table of ?rambhayitavyā

Deva

FeminineSingularDualPlural
Nominativerambhayitavyā rambhayitavye rambhayitavyāḥ
Vocativerambhayitavye rambhayitavye rambhayitavyāḥ
Accusativerambhayitavyām rambhayitavye rambhayitavyāḥ
Instrumentalrambhayitavyayā rambhayitavyābhyām rambhayitavyābhiḥ
Dativerambhayitavyāyai rambhayitavyābhyām rambhayitavyābhyaḥ
Ablativerambhayitavyāyāḥ rambhayitavyābhyām rambhayitavyābhyaḥ
Genitiverambhayitavyāyāḥ rambhayitavyayoḥ rambhayitavyānām
Locativerambhayitavyāyām rambhayitavyayoḥ rambhayitavyāsu

Adverb -rambhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria