Declension table of ?rambhayitavya

Deva

NeuterSingularDualPlural
Nominativerambhayitavyam rambhayitavye rambhayitavyāni
Vocativerambhayitavya rambhayitavye rambhayitavyāni
Accusativerambhayitavyam rambhayitavye rambhayitavyāni
Instrumentalrambhayitavyena rambhayitavyābhyām rambhayitavyaiḥ
Dativerambhayitavyāya rambhayitavyābhyām rambhayitavyebhyaḥ
Ablativerambhayitavyāt rambhayitavyābhyām rambhayitavyebhyaḥ
Genitiverambhayitavyasya rambhayitavyayoḥ rambhayitavyānām
Locativerambhayitavye rambhayitavyayoḥ rambhayitavyeṣu

Compound rambhayitavya -

Adverb -rambhayitavyam -rambhayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria