Declension table of ?rambhayiṣyat

Deva

NeuterSingularDualPlural
Nominativerambhayiṣyat rambhayiṣyantī rambhayiṣyatī rambhayiṣyanti
Vocativerambhayiṣyat rambhayiṣyantī rambhayiṣyatī rambhayiṣyanti
Accusativerambhayiṣyat rambhayiṣyantī rambhayiṣyatī rambhayiṣyanti
Instrumentalrambhayiṣyatā rambhayiṣyadbhyām rambhayiṣyadbhiḥ
Dativerambhayiṣyate rambhayiṣyadbhyām rambhayiṣyadbhyaḥ
Ablativerambhayiṣyataḥ rambhayiṣyadbhyām rambhayiṣyadbhyaḥ
Genitiverambhayiṣyataḥ rambhayiṣyatoḥ rambhayiṣyatām
Locativerambhayiṣyati rambhayiṣyatoḥ rambhayiṣyatsu

Adverb -rambhayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria