Declension table of ?rambhayiṣyantī

Deva

FeminineSingularDualPlural
Nominativerambhayiṣyantī rambhayiṣyantyau rambhayiṣyantyaḥ
Vocativerambhayiṣyanti rambhayiṣyantyau rambhayiṣyantyaḥ
Accusativerambhayiṣyantīm rambhayiṣyantyau rambhayiṣyantīḥ
Instrumentalrambhayiṣyantyā rambhayiṣyantībhyām rambhayiṣyantībhiḥ
Dativerambhayiṣyantyai rambhayiṣyantībhyām rambhayiṣyantībhyaḥ
Ablativerambhayiṣyantyāḥ rambhayiṣyantībhyām rambhayiṣyantībhyaḥ
Genitiverambhayiṣyantyāḥ rambhayiṣyantyoḥ rambhayiṣyantīnām
Locativerambhayiṣyantyām rambhayiṣyantyoḥ rambhayiṣyantīṣu

Compound rambhayiṣyanti - rambhayiṣyantī -

Adverb -rambhayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria