Declension table of ?rambhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerambhayiṣyamāṇā rambhayiṣyamāṇe rambhayiṣyamāṇāḥ
Vocativerambhayiṣyamāṇe rambhayiṣyamāṇe rambhayiṣyamāṇāḥ
Accusativerambhayiṣyamāṇām rambhayiṣyamāṇe rambhayiṣyamāṇāḥ
Instrumentalrambhayiṣyamāṇayā rambhayiṣyamāṇābhyām rambhayiṣyamāṇābhiḥ
Dativerambhayiṣyamāṇāyai rambhayiṣyamāṇābhyām rambhayiṣyamāṇābhyaḥ
Ablativerambhayiṣyamāṇāyāḥ rambhayiṣyamāṇābhyām rambhayiṣyamāṇābhyaḥ
Genitiverambhayiṣyamāṇāyāḥ rambhayiṣyamāṇayoḥ rambhayiṣyamāṇānām
Locativerambhayiṣyamāṇāyām rambhayiṣyamāṇayoḥ rambhayiṣyamāṇāsu

Adverb -rambhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria