Declension table of ?rambhayantī

Deva

FeminineSingularDualPlural
Nominativerambhayantī rambhayantyau rambhayantyaḥ
Vocativerambhayanti rambhayantyau rambhayantyaḥ
Accusativerambhayantīm rambhayantyau rambhayantīḥ
Instrumentalrambhayantyā rambhayantībhyām rambhayantībhiḥ
Dativerambhayantyai rambhayantībhyām rambhayantībhyaḥ
Ablativerambhayantyāḥ rambhayantībhyām rambhayantībhyaḥ
Genitiverambhayantyāḥ rambhayantyoḥ rambhayantīnām
Locativerambhayantyām rambhayantyoḥ rambhayantīṣu

Compound rambhayanti - rambhayantī -

Adverb -rambhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria