Declension table of ?rambdhavya

Deva

NeuterSingularDualPlural
Nominativerambdhavyam rambdhavye rambdhavyāni
Vocativerambdhavya rambdhavye rambdhavyāni
Accusativerambdhavyam rambdhavye rambdhavyāni
Instrumentalrambdhavyena rambdhavyābhyām rambdhavyaiḥ
Dativerambdhavyāya rambdhavyābhyām rambdhavyebhyaḥ
Ablativerambdhavyāt rambdhavyābhyām rambdhavyebhyaḥ
Genitiverambdhavyasya rambdhavyayoḥ rambdhavyānām
Locativerambdhavye rambdhavyayoḥ rambdhavyeṣu

Compound rambdhavya -

Adverb -rambdhavyam -rambdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria