Declension table of ?rambdhavya

Deva

MasculineSingularDualPlural
Nominativerambdhavyaḥ rambdhavyau rambdhavyāḥ
Vocativerambdhavya rambdhavyau rambdhavyāḥ
Accusativerambdhavyam rambdhavyau rambdhavyān
Instrumentalrambdhavyena rambdhavyābhyām rambdhavyaiḥ rambdhavyebhiḥ
Dativerambdhavyāya rambdhavyābhyām rambdhavyebhyaḥ
Ablativerambdhavyāt rambdhavyābhyām rambdhavyebhyaḥ
Genitiverambdhavyasya rambdhavyayoḥ rambdhavyānām
Locativerambdhavye rambdhavyayoḥ rambdhavyeṣu

Compound rambdhavya -

Adverb -rambdhavyam -rambdhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria