Declension table of ?rambantī

Deva

FeminineSingularDualPlural
Nominativerambantī rambantyau rambantyaḥ
Vocativerambanti rambantyau rambantyaḥ
Accusativerambantīm rambantyau rambantīḥ
Instrumentalrambantyā rambantībhyām rambantībhiḥ
Dativerambantyai rambantībhyām rambantībhyaḥ
Ablativerambantyāḥ rambantībhyām rambantībhyaḥ
Genitiverambantyāḥ rambantyoḥ rambantīnām
Locativerambantyām rambantyoḥ rambantīṣu

Compound rambanti - rambantī -

Adverb -rambanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria