Declension table of ?rambamāṇa

Deva

NeuterSingularDualPlural
Nominativerambamāṇam rambamāṇe rambamāṇāni
Vocativerambamāṇa rambamāṇe rambamāṇāni
Accusativerambamāṇam rambamāṇe rambamāṇāni
Instrumentalrambamāṇena rambamāṇābhyām rambamāṇaiḥ
Dativerambamāṇāya rambamāṇābhyām rambamāṇebhyaḥ
Ablativerambamāṇāt rambamāṇābhyām rambamāṇebhyaḥ
Genitiverambamāṇasya rambamāṇayoḥ rambamāṇānām
Locativerambamāṇe rambamāṇayoḥ rambamāṇeṣu

Compound rambamāṇa -

Adverb -rambamāṇam -rambamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria