Declension table of ?rambamāṇa

Deva

MasculineSingularDualPlural
Nominativerambamāṇaḥ rambamāṇau rambamāṇāḥ
Vocativerambamāṇa rambamāṇau rambamāṇāḥ
Accusativerambamāṇam rambamāṇau rambamāṇān
Instrumentalrambamāṇena rambamāṇābhyām rambamāṇaiḥ rambamāṇebhiḥ
Dativerambamāṇāya rambamāṇābhyām rambamāṇebhyaḥ
Ablativerambamāṇāt rambamāṇābhyām rambamāṇebhyaḥ
Genitiverambamāṇasya rambamāṇayoḥ rambamāṇānām
Locativerambamāṇe rambamāṇayoḥ rambamāṇeṣu

Compound rambamāṇa -

Adverb -rambamāṇam -rambamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria