Declension table of ?rambaṇīyā

Deva

FeminineSingularDualPlural
Nominativerambaṇīyā rambaṇīye rambaṇīyāḥ
Vocativerambaṇīye rambaṇīye rambaṇīyāḥ
Accusativerambaṇīyām rambaṇīye rambaṇīyāḥ
Instrumentalrambaṇīyayā rambaṇīyābhyām rambaṇīyābhiḥ
Dativerambaṇīyāyai rambaṇīyābhyām rambaṇīyābhyaḥ
Ablativerambaṇīyāyāḥ rambaṇīyābhyām rambaṇīyābhyaḥ
Genitiverambaṇīyāyāḥ rambaṇīyayoḥ rambaṇīyānām
Locativerambaṇīyāyām rambaṇīyayoḥ rambaṇīyāsu

Adverb -rambaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria