Declension table of ?rambaṇīya

Deva

NeuterSingularDualPlural
Nominativerambaṇīyam rambaṇīye rambaṇīyāni
Vocativerambaṇīya rambaṇīye rambaṇīyāni
Accusativerambaṇīyam rambaṇīye rambaṇīyāni
Instrumentalrambaṇīyena rambaṇīyābhyām rambaṇīyaiḥ
Dativerambaṇīyāya rambaṇīyābhyām rambaṇīyebhyaḥ
Ablativerambaṇīyāt rambaṇīyābhyām rambaṇīyebhyaḥ
Genitiverambaṇīyasya rambaṇīyayoḥ rambaṇīyānām
Locativerambaṇīye rambaṇīyayoḥ rambaṇīyeṣu

Compound rambaṇīya -

Adverb -rambaṇīyam -rambaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria