Declension table of ?rambaṇīya

Deva

MasculineSingularDualPlural
Nominativerambaṇīyaḥ rambaṇīyau rambaṇīyāḥ
Vocativerambaṇīya rambaṇīyau rambaṇīyāḥ
Accusativerambaṇīyam rambaṇīyau rambaṇīyān
Instrumentalrambaṇīyena rambaṇīyābhyām rambaṇīyaiḥ rambaṇīyebhiḥ
Dativerambaṇīyāya rambaṇīyābhyām rambaṇīyebhyaḥ
Ablativerambaṇīyāt rambaṇīyābhyām rambaṇīyebhyaḥ
Genitiverambaṇīyasya rambaṇīyayoḥ rambaṇīyānām
Locativerambaṇīye rambaṇīyayoḥ rambaṇīyeṣu

Compound rambaṇīya -

Adverb -rambaṇīyam -rambaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria