Declension table of ?ramayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeramayiṣyamāṇā ramayiṣyamāṇe ramayiṣyamāṇāḥ
Vocativeramayiṣyamāṇe ramayiṣyamāṇe ramayiṣyamāṇāḥ
Accusativeramayiṣyamāṇām ramayiṣyamāṇe ramayiṣyamāṇāḥ
Instrumentalramayiṣyamāṇayā ramayiṣyamāṇābhyām ramayiṣyamāṇābhiḥ
Dativeramayiṣyamāṇāyai ramayiṣyamāṇābhyām ramayiṣyamāṇābhyaḥ
Ablativeramayiṣyamāṇāyāḥ ramayiṣyamāṇābhyām ramayiṣyamāṇābhyaḥ
Genitiveramayiṣyamāṇāyāḥ ramayiṣyamāṇayoḥ ramayiṣyamāṇānām
Locativeramayiṣyamāṇāyām ramayiṣyamāṇayoḥ ramayiṣyamāṇāsu

Adverb -ramayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria