सुबन्तावली ?रमलामृत

Roma

पुमान्एकद्विबहु
प्रथमारमलामृतः रमलामृतौ रमलामृताः
सम्बोधनम्रमलामृत रमलामृतौ रमलामृताः
द्वितीयारमलामृतम् रमलामृतौ रमलामृतान्
तृतीयारमलामृतेन रमलामृताभ्याम् रमलामृतैः रमलामृतेभिः
चतुर्थीरमलामृताय रमलामृताभ्याम् रमलामृतेभ्यः
पञ्चमीरमलामृतात् रमलामृताभ्याम् रमलामृतेभ्यः
षष्ठीरमलामृतस्य रमलामृतयोः रमलामृतानाम्
सप्तमीरमलामृते रमलामृतयोः रमलामृतेषु

समास रमलामृत

अव्यय ॰रमलामृतम् ॰रमलामृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria