सुबन्तावली ?रमकत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमारमकत्वम् रमकत्वे रमकत्वानि
सम्बोधनम्रमकत्व रमकत्वे रमकत्वानि
द्वितीयारमकत्वम् रमकत्वे रमकत्वानि
तृतीयारमकत्वेन रमकत्वाभ्याम् रमकत्वैः
चतुर्थीरमकत्वाय रमकत्वाभ्याम् रमकत्वेभ्यः
पञ्चमीरमकत्वात् रमकत्वाभ्याम् रमकत्वेभ्यः
षष्ठीरमकत्वस्य रमकत्वयोः रमकत्वानाम्
सप्तमीरमकत्वे रमकत्वयोः रमकत्वेषु

समास रमकत्व

अव्यय ॰रमकत्वम् ॰रमकत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria