सुबन्तावली ?रमणीयतरत्व

Roma

नपुंसकम्एकद्विबहु
प्रथमारमणीयतरत्वम् रमणीयतरत्वे रमणीयतरत्वानि
सम्बोधनम्रमणीयतरत्व रमणीयतरत्वे रमणीयतरत्वानि
द्वितीयारमणीयतरत्वम् रमणीयतरत्वे रमणीयतरत्वानि
तृतीयारमणीयतरत्वेन रमणीयतरत्वाभ्याम् रमणीयतरत्वैः
चतुर्थीरमणीयतरत्वाय रमणीयतरत्वाभ्याम् रमणीयतरत्वेभ्यः
पञ्चमीरमणीयतरत्वात् रमणीयतरत्वाभ्याम् रमणीयतरत्वेभ्यः
षष्ठीरमणीयतरत्वस्य रमणीयतरत्वयोः रमणीयतरत्वानाम्
सप्तमीरमणीयतरत्वे रमणीयतरत्वयोः रमणीयतरत्वेषु

समास रमणीयतरत्व

अव्यय ॰रमणीयतरत्वम् ॰रमणीयतरत्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria