सुबन्तावली ?रमणीयतरा

Roma

स्त्रीएकद्विबहु
प्रथमारमणीयतरा रमणीयतरे रमणीयतराः
सम्बोधनम्रमणीयतरे रमणीयतरे रमणीयतराः
द्वितीयारमणीयतराम् रमणीयतरे रमणीयतराः
तृतीयारमणीयतरया रमणीयतराभ्याम् रमणीयतराभिः
चतुर्थीरमणीयतरायै रमणीयतराभ्याम् रमणीयतराभ्यः
पञ्चमीरमणीयतरायाः रमणीयतराभ्याम् रमणीयतराभ्यः
षष्ठीरमणीयतरायाः रमणीयतरयोः रमणीयतराणाम्
सप्तमीरमणीयतरायाम् रमणीयतरयोः रमणीयतरासु

अव्यय ॰रमणीयतरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria