सुबन्तावली ?रमणीयक

Roma

पुमान्एकद्विबहु
प्रथमारमणीयकः रमणीयकौ रमणीयकाः
सम्बोधनम्रमणीयक रमणीयकौ रमणीयकाः
द्वितीयारमणीयकम् रमणीयकौ रमणीयकान्
तृतीयारमणीयकेन रमणीयकाभ्याम् रमणीयकैः रमणीयकेभिः
चतुर्थीरमणीयकाय रमणीयकाभ्याम् रमणीयकेभ्यः
पञ्चमीरमणीयकात् रमणीयकाभ्याम् रमणीयकेभ्यः
षष्ठीरमणीयकस्य रमणीयकयोः रमणीयकानाम्
सप्तमीरमणीयके रमणीयकयोः रमणीयकेषु

समास रमणीयक

अव्यय ॰रमणीयकम् ॰रमणीयकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria