Declension table of ?ramaṇīyadarśanā

Deva

FeminineSingularDualPlural
Nominativeramaṇīyadarśanā ramaṇīyadarśane ramaṇīyadarśanāḥ
Vocativeramaṇīyadarśane ramaṇīyadarśane ramaṇīyadarśanāḥ
Accusativeramaṇīyadarśanām ramaṇīyadarśane ramaṇīyadarśanāḥ
Instrumentalramaṇīyadarśanayā ramaṇīyadarśanābhyām ramaṇīyadarśanābhiḥ
Dativeramaṇīyadarśanāyai ramaṇīyadarśanābhyām ramaṇīyadarśanābhyaḥ
Ablativeramaṇīyadarśanāyāḥ ramaṇīyadarśanābhyām ramaṇīyadarśanābhyaḥ
Genitiveramaṇīyadarśanāyāḥ ramaṇīyadarśanayoḥ ramaṇīyadarśanānām
Locativeramaṇīyadarśanāyām ramaṇīyadarśanayoḥ ramaṇīyadarśanāsu

Adverb -ramaṇīyadarśanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria