Declension table of ramaṇīyadarśana

Deva

NeuterSingularDualPlural
Nominativeramaṇīyadarśanam ramaṇīyadarśane ramaṇīyadarśanāni
Vocativeramaṇīyadarśana ramaṇīyadarśane ramaṇīyadarśanāni
Accusativeramaṇīyadarśanam ramaṇīyadarśane ramaṇīyadarśanāni
Instrumentalramaṇīyadarśanena ramaṇīyadarśanābhyām ramaṇīyadarśanaiḥ
Dativeramaṇīyadarśanāya ramaṇīyadarśanābhyām ramaṇīyadarśanebhyaḥ
Ablativeramaṇīyadarśanāt ramaṇīyadarśanābhyām ramaṇīyadarśanebhyaḥ
Genitiveramaṇīyadarśanasya ramaṇīyadarśanayoḥ ramaṇīyadarśanānām
Locativeramaṇīyadarśane ramaṇīyadarśanayoḥ ramaṇīyadarśaneṣu

Compound ramaṇīyadarśana -

Adverb -ramaṇīyadarśanam -ramaṇīyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria