सुबन्तावली ?रमणपति

Roma

पुमान्एकद्विबहु
प्रथमारमणपतिः रमणपती रमणपतयः
सम्बोधनम्रमणपते रमणपती रमणपतयः
द्वितीयारमणपतिम् रमणपती रमणपतीन्
तृतीयारमणपतिना रमणपतिभ्याम् रमणपतिभिः
चतुर्थीरमणपतये रमणपतिभ्याम् रमणपतिभ्यः
पञ्चमीरमणपतेः रमणपतिभ्याम् रमणपतिभ्यः
षष्ठीरमणपतेः रमणपत्योः रमणपतीनाम्
सप्तमीरमणपतौ रमणपत्योः रमणपतिषु

समास रमणपति

अव्यय ॰रमणपति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria