Declension table of ?rakyamāṇa

Deva

MasculineSingularDualPlural
Nominativerakyamāṇaḥ rakyamāṇau rakyamāṇāḥ
Vocativerakyamāṇa rakyamāṇau rakyamāṇāḥ
Accusativerakyamāṇam rakyamāṇau rakyamāṇān
Instrumentalrakyamāṇena rakyamāṇābhyām rakyamāṇaiḥ rakyamāṇebhiḥ
Dativerakyamāṇāya rakyamāṇābhyām rakyamāṇebhyaḥ
Ablativerakyamāṇāt rakyamāṇābhyām rakyamāṇebhyaḥ
Genitiverakyamāṇasya rakyamāṇayoḥ rakyamāṇānām
Locativerakyamāṇe rakyamāṇayoḥ rakyamāṇeṣu

Compound rakyamāṇa -

Adverb -rakyamāṇam -rakyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria