सुबन्तावली ?रक्तोत्क्लिष्ट

Roma

पुमान्एकद्विबहु
प्रथमारक्तोत्क्लिष्टः रक्तोत्क्लिष्टौ रक्तोत्क्लिष्टाः
सम्बोधनम्रक्तोत्क्लिष्ट रक्तोत्क्लिष्टौ रक्तोत्क्लिष्टाः
द्वितीयारक्तोत्क्लिष्टम् रक्तोत्क्लिष्टौ रक्तोत्क्लिष्टान्
तृतीयारक्तोत्क्लिष्टेन रक्तोत्क्लिष्टाभ्याम् रक्तोत्क्लिष्टैः रक्तोत्क्लिष्टेभिः
चतुर्थीरक्तोत्क्लिष्टाय रक्तोत्क्लिष्टाभ्याम् रक्तोत्क्लिष्टेभ्यः
पञ्चमीरक्तोत्क्लिष्टात् रक्तोत्क्लिष्टाभ्याम् रक्तोत्क्लिष्टेभ्यः
षष्ठीरक्तोत्क्लिष्टस्य रक्तोत्क्लिष्टयोः रक्तोत्क्लिष्टानाम्
सप्तमीरक्तोत्क्लिष्टे रक्तोत्क्लिष्टयोः रक्तोत्क्लिष्टेषु

समास रक्तोत्क्लिष्ट

अव्यय ॰रक्तोत्क्लिष्टम् ॰रक्तोत्क्लिष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria