Declension table of ?raktasūryamaṇi

Deva

MasculineSingularDualPlural
Nominativeraktasūryamaṇiḥ raktasūryamaṇī raktasūryamaṇayaḥ
Vocativeraktasūryamaṇe raktasūryamaṇī raktasūryamaṇayaḥ
Accusativeraktasūryamaṇim raktasūryamaṇī raktasūryamaṇīn
Instrumentalraktasūryamaṇinā raktasūryamaṇibhyām raktasūryamaṇibhiḥ
Dativeraktasūryamaṇaye raktasūryamaṇibhyām raktasūryamaṇibhyaḥ
Ablativeraktasūryamaṇeḥ raktasūryamaṇibhyām raktasūryamaṇibhyaḥ
Genitiveraktasūryamaṇeḥ raktasūryamaṇyoḥ raktasūryamaṇīnām
Locativeraktasūryamaṇau raktasūryamaṇyoḥ raktasūryamaṇiṣu

Compound raktasūryamaṇi -

Adverb -raktasūryamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria