सुबन्तावली ?रक्तसङ्कोचक

Roma

नपुंसकम्एकद्विबहु
प्रथमारक्तसङ्कोचकम् रक्तसङ्कोचके रक्तसङ्कोचकानि
सम्बोधनम्रक्तसङ्कोचक रक्तसङ्कोचके रक्तसङ्कोचकानि
द्वितीयारक्तसङ्कोचकम् रक्तसङ्कोचके रक्तसङ्कोचकानि
तृतीयारक्तसङ्कोचकेन रक्तसङ्कोचकाभ्याम् रक्तसङ्कोचकैः
चतुर्थीरक्तसङ्कोचकाय रक्तसङ्कोचकाभ्याम् रक्तसङ्कोचकेभ्यः
पञ्चमीरक्तसङ्कोचकात् रक्तसङ्कोचकाभ्याम् रक्तसङ्कोचकेभ्यः
षष्ठीरक्तसङ्कोचकस्य रक्तसङ्कोचकयोः रक्तसङ्कोचकानाम्
सप्तमीरक्तसङ्कोचके रक्तसङ्कोचकयोः रक्तसङ्कोचकेषु

समास रक्तसङ्कोचक

अव्यय ॰रक्तसङ्कोचकम् ॰रक्तसङ्कोचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria