Declension table of ?raktamastaka

Deva

MasculineSingularDualPlural
Nominativeraktamastakaḥ raktamastakau raktamastakāḥ
Vocativeraktamastaka raktamastakau raktamastakāḥ
Accusativeraktamastakam raktamastakau raktamastakān
Instrumentalraktamastakena raktamastakābhyām raktamastakaiḥ raktamastakebhiḥ
Dativeraktamastakāya raktamastakābhyām raktamastakebhyaḥ
Ablativeraktamastakāt raktamastakābhyām raktamastakebhyaḥ
Genitiveraktamastakasya raktamastakayoḥ raktamastakānām
Locativeraktamastake raktamastakayoḥ raktamastakeṣu

Compound raktamastaka -

Adverb -raktamastakam -raktamastakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria