Declension table of ?raktacchadā

Deva

FeminineSingularDualPlural
Nominativeraktacchadā raktacchade raktacchadāḥ
Vocativeraktacchade raktacchade raktacchadāḥ
Accusativeraktacchadām raktacchade raktacchadāḥ
Instrumentalraktacchadayā raktacchadābhyām raktacchadābhiḥ
Dativeraktacchadāyai raktacchadābhyām raktacchadābhyaḥ
Ablativeraktacchadāyāḥ raktacchadābhyām raktacchadābhyaḥ
Genitiveraktacchadāyāḥ raktacchadayoḥ raktacchadānām
Locativeraktacchadāyām raktacchadayoḥ raktacchadāsu

Adverb -raktacchadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria