Declension table of ?raktaṣṭhīvī

Deva

FeminineSingularDualPlural
Nominativeraktaṣṭhīvī raktaṣṭhīvyau raktaṣṭhīvyaḥ
Vocativeraktaṣṭhīvi raktaṣṭhīvyau raktaṣṭhīvyaḥ
Accusativeraktaṣṭhīvīm raktaṣṭhīvyau raktaṣṭhīvīḥ
Instrumentalraktaṣṭhīvyā raktaṣṭhīvībhyām raktaṣṭhīvībhiḥ
Dativeraktaṣṭhīvyai raktaṣṭhīvībhyām raktaṣṭhīvībhyaḥ
Ablativeraktaṣṭhīvyāḥ raktaṣṭhīvībhyām raktaṣṭhīvībhyaḥ
Genitiveraktaṣṭhīvyāḥ raktaṣṭhīvyoḥ raktaṣṭhīvīnām
Locativeraktaṣṭhīvyām raktaṣṭhīvyoḥ raktaṣṭhīvīṣu

Compound raktaṣṭhīvi - raktaṣṭhīvī -

Adverb -raktaṣṭhīvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria