Declension table of ?rakitavatī

Deva

FeminineSingularDualPlural
Nominativerakitavatī rakitavatyau rakitavatyaḥ
Vocativerakitavati rakitavatyau rakitavatyaḥ
Accusativerakitavatīm rakitavatyau rakitavatīḥ
Instrumentalrakitavatyā rakitavatībhyām rakitavatībhiḥ
Dativerakitavatyai rakitavatībhyām rakitavatībhyaḥ
Ablativerakitavatyāḥ rakitavatībhyām rakitavatībhyaḥ
Genitiverakitavatyāḥ rakitavatyoḥ rakitavatīnām
Locativerakitavatyām rakitavatyoḥ rakitavatīṣu

Compound rakitavati - rakitavatī -

Adverb -rakitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria