Declension table of ?rakitavat

Deva

NeuterSingularDualPlural
Nominativerakitavat rakitavantī rakitavatī rakitavanti
Vocativerakitavat rakitavantī rakitavatī rakitavanti
Accusativerakitavat rakitavantī rakitavatī rakitavanti
Instrumentalrakitavatā rakitavadbhyām rakitavadbhiḥ
Dativerakitavate rakitavadbhyām rakitavadbhyaḥ
Ablativerakitavataḥ rakitavadbhyām rakitavadbhyaḥ
Genitiverakitavataḥ rakitavatoḥ rakitavatām
Locativerakitavati rakitavatoḥ rakitavatsu

Adverb -rakitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria