Declension table of ?rakitavat

Deva

MasculineSingularDualPlural
Nominativerakitavān rakitavantau rakitavantaḥ
Vocativerakitavan rakitavantau rakitavantaḥ
Accusativerakitavantam rakitavantau rakitavataḥ
Instrumentalrakitavatā rakitavadbhyām rakitavadbhiḥ
Dativerakitavate rakitavadbhyām rakitavadbhyaḥ
Ablativerakitavataḥ rakitavadbhyām rakitavadbhyaḥ
Genitiverakitavataḥ rakitavatoḥ rakitavatām
Locativerakitavati rakitavatoḥ rakitavatsu

Compound rakitavat -

Adverb -rakitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria