Declension table of ?rakhyamāṇa

Deva

MasculineSingularDualPlural
Nominativerakhyamāṇaḥ rakhyamāṇau rakhyamāṇāḥ
Vocativerakhyamāṇa rakhyamāṇau rakhyamāṇāḥ
Accusativerakhyamāṇam rakhyamāṇau rakhyamāṇān
Instrumentalrakhyamāṇena rakhyamāṇābhyām rakhyamāṇaiḥ rakhyamāṇebhiḥ
Dativerakhyamāṇāya rakhyamāṇābhyām rakhyamāṇebhyaḥ
Ablativerakhyamāṇāt rakhyamāṇābhyām rakhyamāṇebhyaḥ
Genitiverakhyamāṇasya rakhyamāṇayoḥ rakhyamāṇānām
Locativerakhyamāṇe rakhyamāṇayoḥ rakhyamāṇeṣu

Compound rakhyamāṇa -

Adverb -rakhyamāṇam -rakhyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria