Declension table of ?rakhtavat

Deva

MasculineSingularDualPlural
Nominativerakhtavān rakhtavantau rakhtavantaḥ
Vocativerakhtavan rakhtavantau rakhtavantaḥ
Accusativerakhtavantam rakhtavantau rakhtavataḥ
Instrumentalrakhtavatā rakhtavadbhyām rakhtavadbhiḥ
Dativerakhtavate rakhtavadbhyām rakhtavadbhyaḥ
Ablativerakhtavataḥ rakhtavadbhyām rakhtavadbhyaḥ
Genitiverakhtavataḥ rakhtavatoḥ rakhtavatām
Locativerakhtavati rakhtavatoḥ rakhtavatsu

Compound rakhtavat -

Adverb -rakhtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria