Declension table of ?rakhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerakhiṣyamāṇā rakhiṣyamāṇe rakhiṣyamāṇāḥ
Vocativerakhiṣyamāṇe rakhiṣyamāṇe rakhiṣyamāṇāḥ
Accusativerakhiṣyamāṇām rakhiṣyamāṇe rakhiṣyamāṇāḥ
Instrumentalrakhiṣyamāṇayā rakhiṣyamāṇābhyām rakhiṣyamāṇābhiḥ
Dativerakhiṣyamāṇāyai rakhiṣyamāṇābhyām rakhiṣyamāṇābhyaḥ
Ablativerakhiṣyamāṇāyāḥ rakhiṣyamāṇābhyām rakhiṣyamāṇābhyaḥ
Genitiverakhiṣyamāṇāyāḥ rakhiṣyamāṇayoḥ rakhiṣyamāṇānām
Locativerakhiṣyamāṇāyām rakhiṣyamāṇayoḥ rakhiṣyamāṇāsu

Adverb -rakhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria