Declension table of ?rakayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerakayiṣyamāṇā rakayiṣyamāṇe rakayiṣyamāṇāḥ
Vocativerakayiṣyamāṇe rakayiṣyamāṇe rakayiṣyamāṇāḥ
Accusativerakayiṣyamāṇām rakayiṣyamāṇe rakayiṣyamāṇāḥ
Instrumentalrakayiṣyamāṇayā rakayiṣyamāṇābhyām rakayiṣyamāṇābhiḥ
Dativerakayiṣyamāṇāyai rakayiṣyamāṇābhyām rakayiṣyamāṇābhyaḥ
Ablativerakayiṣyamāṇāyāḥ rakayiṣyamāṇābhyām rakayiṣyamāṇābhyaḥ
Genitiverakayiṣyamāṇāyāḥ rakayiṣyamāṇayoḥ rakayiṣyamāṇānām
Locativerakayiṣyamāṇāyām rakayiṣyamāṇayoḥ rakayiṣyamāṇāsu

Adverb -rakayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria