Declension table of ?rakayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerakayiṣyamāṇam rakayiṣyamāṇe rakayiṣyamāṇāni
Vocativerakayiṣyamāṇa rakayiṣyamāṇe rakayiṣyamāṇāni
Accusativerakayiṣyamāṇam rakayiṣyamāṇe rakayiṣyamāṇāni
Instrumentalrakayiṣyamāṇena rakayiṣyamāṇābhyām rakayiṣyamāṇaiḥ
Dativerakayiṣyamāṇāya rakayiṣyamāṇābhyām rakayiṣyamāṇebhyaḥ
Ablativerakayiṣyamāṇāt rakayiṣyamāṇābhyām rakayiṣyamāṇebhyaḥ
Genitiverakayiṣyamāṇasya rakayiṣyamāṇayoḥ rakayiṣyamāṇānām
Locativerakayiṣyamāṇe rakayiṣyamāṇayoḥ rakayiṣyamāṇeṣu

Compound rakayiṣyamāṇa -

Adverb -rakayiṣyamāṇam -rakayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria