Declension table of ?rakayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerakayiṣyamāṇaḥ rakayiṣyamāṇau rakayiṣyamāṇāḥ
Vocativerakayiṣyamāṇa rakayiṣyamāṇau rakayiṣyamāṇāḥ
Accusativerakayiṣyamāṇam rakayiṣyamāṇau rakayiṣyamāṇān
Instrumentalrakayiṣyamāṇena rakayiṣyamāṇābhyām rakayiṣyamāṇaiḥ rakayiṣyamāṇebhiḥ
Dativerakayiṣyamāṇāya rakayiṣyamāṇābhyām rakayiṣyamāṇebhyaḥ
Ablativerakayiṣyamāṇāt rakayiṣyamāṇābhyām rakayiṣyamāṇebhyaḥ
Genitiverakayiṣyamāṇasya rakayiṣyamāṇayoḥ rakayiṣyamāṇānām
Locativerakayiṣyamāṇe rakayiṣyamāṇayoḥ rakayiṣyamāṇeṣu

Compound rakayiṣyamāṇa -

Adverb -rakayiṣyamāṇam -rakayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria