Declension table of ?rakaṇīya

Deva

NeuterSingularDualPlural
Nominativerakaṇīyam rakaṇīye rakaṇīyāni
Vocativerakaṇīya rakaṇīye rakaṇīyāni
Accusativerakaṇīyam rakaṇīye rakaṇīyāni
Instrumentalrakaṇīyena rakaṇīyābhyām rakaṇīyaiḥ
Dativerakaṇīyāya rakaṇīyābhyām rakaṇīyebhyaḥ
Ablativerakaṇīyāt rakaṇīyābhyām rakaṇīyebhyaḥ
Genitiverakaṇīyasya rakaṇīyayoḥ rakaṇīyānām
Locativerakaṇīye rakaṇīyayoḥ rakaṇīyeṣu

Compound rakaṇīya -

Adverb -rakaṇīyam -rakaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria