Declension table of ?rakaṇīya

Deva

MasculineSingularDualPlural
Nominativerakaṇīyaḥ rakaṇīyau rakaṇīyāḥ
Vocativerakaṇīya rakaṇīyau rakaṇīyāḥ
Accusativerakaṇīyam rakaṇīyau rakaṇīyān
Instrumentalrakaṇīyena rakaṇīyābhyām rakaṇīyaiḥ rakaṇīyebhiḥ
Dativerakaṇīyāya rakaṇīyābhyām rakaṇīyebhyaḥ
Ablativerakaṇīyāt rakaṇīyābhyām rakaṇīyebhyaḥ
Genitiverakaṇīyasya rakaṇīyayoḥ rakaṇīyānām
Locativerakaṇīye rakaṇīyayoḥ rakaṇīyeṣu

Compound rakaṇīya -

Adverb -rakaṇīyam -rakaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria