Declension table of ?rakṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerakṣyamāṇā rakṣyamāṇe rakṣyamāṇāḥ
Vocativerakṣyamāṇe rakṣyamāṇe rakṣyamāṇāḥ
Accusativerakṣyamāṇām rakṣyamāṇe rakṣyamāṇāḥ
Instrumentalrakṣyamāṇayā rakṣyamāṇābhyām rakṣyamāṇābhiḥ
Dativerakṣyamāṇāyai rakṣyamāṇābhyām rakṣyamāṇābhyaḥ
Ablativerakṣyamāṇāyāḥ rakṣyamāṇābhyām rakṣyamāṇābhyaḥ
Genitiverakṣyamāṇāyāḥ rakṣyamāṇayoḥ rakṣyamāṇānām
Locativerakṣyamāṇāyām rakṣyamāṇayoḥ rakṣyamāṇāsu

Adverb -rakṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria