Declension table of ?rakṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerakṣyamāṇaḥ rakṣyamāṇau rakṣyamāṇāḥ
Vocativerakṣyamāṇa rakṣyamāṇau rakṣyamāṇāḥ
Accusativerakṣyamāṇam rakṣyamāṇau rakṣyamāṇān
Instrumentalrakṣyamāṇena rakṣyamāṇābhyām rakṣyamāṇaiḥ rakṣyamāṇebhiḥ
Dativerakṣyamāṇāya rakṣyamāṇābhyām rakṣyamāṇebhyaḥ
Ablativerakṣyamāṇāt rakṣyamāṇābhyām rakṣyamāṇebhyaḥ
Genitiverakṣyamāṇasya rakṣyamāṇayoḥ rakṣyamāṇānām
Locativerakṣyamāṇe rakṣyamāṇayoḥ rakṣyamāṇeṣu

Compound rakṣyamāṇa -

Adverb -rakṣyamāṇam -rakṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria